A 446-36 Tīrthaśrāddhavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 446/36
Title: Tīrthaśrāddhavidhi
Dimensions: 24.3 x 12.3 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/1821
Remarks:


Reel No. A 446-36 Inventory No. 77790

Title Tīrthaśrāddhavidhi

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.3 x 12.3 cm

Folios 7

Lines per Folio 7–8

Foliation figures in the lower right-hand margin under the word rāmaḥ of the verso

Place of Deposit NAK

Accession No. 4/1821

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||      ||

atha tīrthaśrāddhaprāraṃbhaḥ ||

tīrthasamīpe(!) gatvā tīrthaṃ sāṣṭāṃga[ṃ] praṇamya puṣpākṣataphalādi haste gṛhītvā bhāgīrathyāditīrthasamīpaṃ gatvā prārthayet ||

viṣṇoḥ pādaprasūtām ityādi paṭhitvā puṣpākṣatayuktaṃ puṣpāṃjalī(!)ṃ amukatīrthāya nama iti nikṣipet || tataḥ sāṣṭāṃga[ṃ] praṇamya praṇavena tīrthe(!) spṛśet || (fol. 1v1–4)

End

muṃcantu māsapathyeti śikhāṃ vimucya dīpa[ṃ] nirvāpya yasya smṛtyeti kāyena vāceti ca paṭhet ||

āsanaṃ piṃḍadānaṃ ca pratyavane janam ||

dakṣiṇā cāntasaṃkalpas tīrthaśrāddheṣv ayaṃ vidhiḥ ||     || (fol. 7v2–4)

Colophon

iti tīrthaśrāddhaṃ samāptam ||     ||    ||    || śubham || || || || (fol. 7v4)

Microfilm Details

Reel No. A 446/36

Date of Filming 20-11-1972

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 13-07-2009

Bibliography